संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

संयुक्त-उद्यमः — आपदः सहभागितायाः विशेषज्ञस्य आदानार्थं प्रदानार्थं वा उद्योगसंस्थायाः समूहेन संयुक्तरीत्या कृतः उपक्रमः।; "संयुक्त-उद्यमस्य स्वामिनः द्वौ अधिकाः वा प्रतिभागिनः अस्ति।" (noun)