संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

संलिप्तता — केषुचित् कार्यादिषु लिप्तस्य अवस्था भावः क्रिया वा।; "हीने कर्मणि संलिप्तता अयोग्या।" (noun)