संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

संवत्सरः, अब्दः, वर्षः — कस्यापि ग्रहस्य सूर्यं परितः भ्रमणस्य सन्पूर्णः अवधिः।; "बृहस्पतेः संवत्सरः पृथिव्याः संवत्सरात् दीर्घः अस्ति।" (noun)