Monier–Williams
संवास — {saṃ-vāsa} m. dwelling together, living or associating with (instr. with and without {saha}, or comp.) Mn. MBh. &c##cohabitation, sexual connexion with (comp.) Car##a common abode Kām##a settlement, dwelling, house MBh. R. &c##an open place for meeting or recreation L##association, company, society W
इन्हें भी देखें :
नानासंवासिक;
प्रियसंवास;
संवासिन्;
संवास्;
संवासित;
सहसंवास;
स्तेयसंवासिक;
साहचर्यम्, सम्पर्कः, संगतिः, सङ्गतिः, संवासः, सहायनम्;
सङ्गतिः, संसर्गः, साहचर्य, संवासः;
गृहम्, गेहम्, उद्वसितम्, वेश्म, सद्म, निकेतनम्, निशान्तम्, नत्स्यम्, सदनम्, भवनम्, अगारम्, सन्दिरम्, गृहः, निकायः, निलयः, आलयः, वासः, कुटः, शाला, सभा, पस्त्यम्, सादनम्, आगारम्, कुटिः, कुटी, गेबः, निकेतः, साला, मन्दिरा, ओकः, निवासः, संवासः, आवासः, अधिवासः, निवसति, वसति, केतनम्, गयः, कृदरः, गर्तः, हर्म्यम्, अस्तम्, दुरोणे, नीलम्, दुर्याः, स्वसराणि, अमा, दमे, कृत्तिः, योनिः, शरणम्, वरूथम्, छर्दिछदि, छाया, शर्म, अजम्;