संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


Monier–Williams

संवास — {saṃ-vāsa} m. dwelling together, living or associating with (instr. with and without {saha}, or comp.) Mn. MBh. &c##cohabitation, sexual connexion with (comp.) Car##a common abode Kām##a settlement, dwelling, house MBh. R. &c##an open place for meeting or recreation L##association, company, society W

इन्हें भी देखें : नानासंवासिक; प्रियसंवास; संवासिन्; संवास्; संवासित; सहसंवास; स्तेयसंवासिक; साहचर्यम्, सम्पर्कः, संगतिः, सङ्गतिः, संवासः, सहायनम्; सङ्गतिः, संसर्गः, साहचर्य, संवासः; गृहम्, गेहम्, उद्वसितम्, वेश्म, सद्म, निकेतनम्, निशान्तम्, नत्स्यम्, सदनम्, भवनम्, अगारम्, सन्दिरम्, गृहः, निकायः, निलयः, आलयः, वासः, कुटः, शाला, सभा, पस्त्यम्, सादनम्, आगारम्, कुटिः, कुटी, गेबः, निकेतः, साला, मन्दिरा, ओकः, निवासः, संवासः, आवासः, अधिवासः, निवसति, वसति, केतनम्, गयः, कृदरः, गर्तः, हर्म्यम्, अस्तम्, दुरोणे, नीलम्, दुर्याः, स्वसराणि, अमा, दमे, कृत्तिः, योनिः, शरणम्, वरूथम्, छर्दिछदि, छाया, शर्म, अजम्;