संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

संश्लिष्, संग्रन्थ् — आवर्तनेन आसञ्जनानुकूलः व्यापारः।; "सूत्रं संश्लिष्यति।" (verb)