संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

संस्करणम् — नूतनीकरणस्य सुशोभीकरणस्य च क्रिया।; "अस्मिन् संस्करणस्य आवश्यकता अस्ति।" (noun)

इन्हें भी देखें : पुनरुद्धारः, जीर्णोद्धार, समुद्भवः; शोधनम्, संस्करणम्;