संस्कृत — हिन्दी
संस्थितिः — किमपि कार्यं कर्तुं विशिष्टा अवस्था गतिः वा।; "इदानीं क्रिकेटक्रीडायाः क्रीडाङ्गणे सचिनस्य संस्थितिः उत्तमा वर्तते।" (noun)
इन्हें भी देखें :
वृत्तिः, भावः, संस्थितिः;
क्रमानुसारिता;
मृत्युः, मरणम्, निधनम्, पञ्चत्त्वम्, पञ्चता, अत्ययः, अन्तः, अन्तकालः, अन्तकः, अपगमः, नाशः, नाश, विनाशः, प्रलयः, संस्थानम्, संस्थितिः, अवसानम्, निःसरणम्, उपरतिः, अपायः, प्रयाणम्, जीवनत्यागः, तनुत्यागः, जीवोत्सर्गः, देहक्षयः, प्राणवियोगः, मृतम्, मृतिः, मरिमा, महानिद्रा, दीर्घनिद्रा, कालः, कालधर्मः, कालदण्डः, कालान्तकः, नरान्तकः, दिष्टान्तकः, व्यापदः, हान्द्रम्, कथाशेषता, कीर्तिशेषता, लोकान्तरता;
दशा, अवस्था, स्थितिः, संस्थितिः, भावः, वृत्तिः;