संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


Monier–Williams

सकृत् — {kṛt} See s.v

सकृत् — {sa-kṛt} mfn. (fr. 7. {sa} + 1. {kṛt}) acting at once or simultaneously AV. xi, 1, 10##ind. at once, suddenly, forthwith, immediately RV. Br. ŚrS. Mn. MBh##once (= semel, with {áhnaḥ}, 'once a day'##repeated = 'in each case only once') RV. &c. &c##once, formerly, ever (with {mā} = 'never' Kāv. VarYogay##once for all, for ever ChUp. Kāv. MārkP##at once, together W. [For cognate words See under 7. {sa}.]

सकृत् — {sakṛt} wṛ. for {śakṛt}, q.v

इन्हें भी देखें : असकृत्; असकृत्समाधि; दिवसकृत्; त्रासकृत्; सकृत्प्रज; सकृत्प्रयोगिन्; सकृत्प्रसूतिका; सकृत्फला; सिंहः, केसरी, केशरी, हपिः, मृगेन्द्रः, मृगराजः, मृगराट्, मृगपतिः, पशुराजः, पशुपतिः, शार्दूलः, वनराजः, मृगरिपुः, मृगारिः, गजारिः, कुञ्जरारातिः, द्विरदान्तकः, हस्तिकक्ष्यः, भीमनादः, भीमविक्रान्तः, भारिः, हर्य्यक्षः, पञ्चास्यः, पञ्चाननः, पञ्चमुखः, पञ्चवक्त्रः, पञ्चशिखः, व्यालः, सटाङ्कः, जटिलः, अरण्यराज्, अरण्यराट्, इभमाचलः, इभारिः, करिदारकः, करिमाचलः, कलङ्कषः, पलङ्कषः, केशी, क्रव्यादः, गजारिः, नखायुधः, नखरायुधः, नदनुः, पारिन्द्रः, पारीन्द्रः, बहुबलः, भारिः, भीमविक्रान्तः, महानादः, महावीरः, मृगद्विष्, मृगद्विट्, मृगप्रभुः, रक्तजिह्वः, वनहरिः, विसङ्कटः, विक्रमी, विक्रान्तः, शृङ्गोष्णीषः, शैलाटः, शैलेयः, सकृत्प्रजः, हरित्, हरितः, हेमाङ्गः; सह, साकम्, सकृत्, युगपद्, समकालम्, सर्ववारम्, अनु; मज्जय, निमज्जय, अवगाहय, विगाहय, अभिप्रगाहय, आप्लावय; भूयो भूयः, वारं वारं, पुनः पुनः, मुहुर्मुहुः, अभीक्ष्णं, असकृत्, बहुशः, अनेकशः;