संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


हिन्दी — अंग्रेजी

सगर्व — arrogantly (Adverb)

सगर्व — egotistically (Adverb)

सगर्व — imperiously (Adverb)

सगर्व — proudly (Adverb)

Monier–Williams

सगर्व — {garva} mfn. having pride, arrogant, exulting, elated by, proud of (loc. or comp##also {am} ind. proudly) R. Kālid. &c

इन्हें भी देखें : अभिमानी, गर्वितः, अवलिप्तः, सगर्वः, सदर्पः, उत्सिक्तः, साटोपः, साहंकारः, अहंमानी, मत्तः, समुन्नद्धः, धृष्टः, प्रतिभावान्, गर्वितचित्तः, मदोद्धतः, दर्पाध्मातः, स्मयाकुलः, अहंकृतः, अभिमानिनी, गर्विता, अवलिप्ता, सगर्वा, सदर्पा, उत्सिक्ता, साटोपा, साहंकारी, अहंमानिनी, मत्ता, समुन्नद्धा, धृष्टा, प्रतिभावती, गर्वितचित्ता, मदोद्धता, दर्पाध्माता, स्मयाकुला, अहंकृता; सगर्वम्, अभिमानपूर्वकम्, साभिमानम्; गर्वित, गर्विन्, सगर्व, गर्वर, गर्ववत्, गर्वितचित्त, सदर्प, दर्पवान्, दर्पी, मानी, अहङ्कारी, अहंयु, साहङ्कार, अहमानी, प्रगल्भ, उद्धत, उद्धतचित्त, उद्धतमनस्, समुद्धत, प्रौढ, उन्नद्ध, समुन्नद्ध, साटोप, आटोपी, उत्सिक्त, उन्नतशिरस्क, उन्नतमनस्क, समुन्नतचित्त, ऊर्ध्वदृष्टि, अवलिप्त, दर्पघ्मात, सावहेल, प्रधृष्ट;

These Also : proudly; egotistically; imperiously; arrogantly;