संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

सङ्कलित — संगृहितं रक्षितं च।(धनम्); "द्विवार्षिकः सङ्कलितः राशिः द्विसहस्रम् अस्ति।" (adjective)

इन्हें भी देखें : मधु, क्षौद्रम्, पुष्पनिर्यासः, पुष्परसः, पुष्पसारः,पुष्पसवम्, पुष्पासवम्, कुसुमासवम्, माक्षिकम्, छात्रम्, छात्रकम्, सारघम्, कापिशायनम्; अनुप्रदानम्, अंहितिः, अपवर्गः, अपसर्जनम्, इज्यः, उत्सर्गः, उत्सर्जनम्, उदात्तः, उपसत्तिः, उपसदः, दत्तम्, दादः, दानीयम्, दायः, नमस्, निर्यातनम्, निर्वपणम्, प्रदानम्, विलम्भः, विश्रणनम्, विहापितम्, स्पर्शनम्, अपवर्जनम्; शब्दकोशः, शब्दकोषः, कोशः, कोषः, अभिधानम्; सम्मिलित, सञ्चित, उपचित, समुपचित, समूढ, सङ्गूढ, सम्भृत, सम्भूत, एकीकृत, एकस्थ, सन्निपतित, संहत, समवेत, सङ्कलित;