संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

सञ्कुच्, संकटाय — विवृतं संकीर्णं करणानुकूलः व्यापारः।; "भोः मा सञ्कुचतु एषा कुल्या मृदः अभिपूरणेन।" (verb)