संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

सञ्चरणम्, सञ्चारः — केनापि पदार्थेन अवकाशव्यापनम्।; "वायुमण्डले प्रदूषितस्य वायोः सञ्चरणं नैकानां व्याधीनां निमित्तं भवति।" (noun)