संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


झप्रोदरी

सत्यवती

satyavati, mother of vyasa

शब्द-भेद : स्‍त्री.
संस्कृत — हिन्दी

सत्यवती — ऋचीकस्य पत्नी।; "सत्यवती विदुषी आसीत्।" (noun)

सत्यवती — गाधेः पुत्री ।; "सत्यवत्याः उल्लेखः महाभारते हरिवंशे रामायणे पुराणे च अस्ति" (noun)

सत्यवती — शिवराजभट्टस्य पत्नी ।; "सत्यवत्याः उल्लेखः वासवदत्तायाम् अस्ति" (noun)

इन्हें भी देखें : सुधन्वा; सत्यवती, मत्स्यगन्धा, मत्स्योदरी, योजनगन्धा, दाशेयी, मीनगन्धा; म्लेच्छ-जातिः;