संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

सत्याग्रहः — कमपि सत्ययुक्तं न्याय्यपक्षं वा स्थापितुं शान्ततया विरोधनम्।; "गान्धीमहोदयेन आङ्ग्लजनैः स्वोद्देशपूर्यर्थं सत्याग्रहः आचर्यते स्म।" (noun)

सत्याग्रहः — कमपि सत्ययुक्तं न्याय्यपक्षं वा स्थापितुं शान्ततया विरोधनम्।; "गान्धीमहोदयेन आङ्ग्लजनैः स्वोद्देशपूर्यर्थं सत्याग्रहः आचर्यते स्म।" (noun)