संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

सत्यावन् — एकः पुरुषः ।; "सत्यावनः उल्लेखः अथर्ववेदे अस्ति" (noun)

Monier–Williams

सत्यावन् — {satyā-van} mfn. = {ṛtā-van} ŚBr##m. N. of a man AV