संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

सदनिका — बहुभिः अट्टैः निर्मितस्य भवनस्य कस्मिन्नपि अट्टे वर्तमानेषु नैकेषु गृहेषु एकः यस्मिन् अधिकाः प्रकोष्ठाः भवन्ति।; "मम सदनिका द्वितीये अट्टे अस्ति।" (noun)

सदनिका — कस्मिन् अपि आवाससौधे आवासेयानां कक्षाणां परस्परलग्नाः विभागाः।; "अस्मिन् आवाससौधे अष्ट अथवा दश सदनिकाः अनध्युषिताः सन्ति।" (noun)