संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

सन्तः — छन्दोविशेषः।; "सन्ते एकविंशतिः मात्राः सन्ति।" (noun)

इन्हें भी देखें : आभीरपल्ली; उष्ट्रः, करभः, दासेरकः, दीर्घग्रीवः, धूसरः, लम्बोष्ठः, रवणः, महाजङ्घः, जवी, जाङ्घिकः, क्रमेलकः, मयः, महाङ्गः, दीर्घगतिः, दीर्घः, शृङ्खलकः, महान्, महाग्रीवः, महानादः, महाध्वगः, महापृष्ठः, बलिष्ठः, दीर्घजङ्घः, ग्रीवी, धूम्रकः, शरभः, क्रमेलः, कण्टकाशनः, भोलिः, बहुकरः, अध्वगः, मरुद्विपः, वक्रग्रीवः, वासन्तः, कुलनाशः, कुशनामा, मरुप्रियः, द्विककुत्, दुर्गलङ्घनः, भूतघ्नः, दासेरः, केलिकीर्णः; नाटवसन्तः; मनुष्यः, मानवजातिः, मनुष्यजातिः, मनुष्यवर्गः; हसत्, प्रहसत्; विकासय, प्रफुल्लय; मर्मज्ञ; समदर्शिन्;