संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

सन्देशम् — आमिक्षया रचितम् एकं वड़्गीयं मिष्टान्नम्।; "सन्देशात् सीताफलस्य सुगन्धः आगच्छति।" (noun)

सन्देशम् — बङ्गालप्रान्तस्य मिष्टान्नप्रकारः।; "यदा अस्माकं गुरुवर्यः कोलकत्तानगरे गच्छति तदा सन्देशम् आनयति।" (noun)