हिन्दी — अंग्रेजी
सन्देशवाहक — harbinger (Noun)
संस्कृत — हिन्दी
सन्देशवाहक — यः सन्देशं प्रापयति।; "इदानीन्तने काले अपि कुत्रचित् सन्देशवाहकाः कपोताः भवन्ति।" (adjective)
इन्हें भी देखें :
अश्वदूतः;
कपोतः, पारावतः, पारवतः, पारापतः, कलरवः, कपोतिका, गृहनाशनः, धूम्रलोचनः, कोकदेवः, क्षणरामी, रक्तदृक्, झिल्लीकण्ठः;
These Also :
harbinger;