संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

सन्धिखाद्यम् — द्वयोः सुपिष्टकयोः मध्ये तिक्तिकायाः शाकादीनाञ्च मिश्रणेन निर्मितं खाद्यवस्तु।; "अहमदः सन्धिखाद्यं खादति।" (noun)