संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

सन्नतिः — दक्षकन्या।; "सन्नतेः विवाहः क्रतुना सह जातः।" (noun)

सन्नतिः — कृपासूचिकायाः आदरसूचिकायाः वा ऋचः नाम ।; "सन्नत्याः उल्लेखः कौशिक-सूत्रे अस्ति" (noun)