संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

समग्रज्ञानम् — कस्यापि वस्त्वादीनां सम्यक् ज्ञानम्।; "समग्रज्ञानात् विना न वितण्डवादः कर्तव्यः।" (noun)