संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

समतलभूमिः — पर्वतीयप्रदेशात् अन्यः भूभागः यः प्रायः समतलः भवति।; "पर्वतानां मध्ये समतलभूमौ जनाः वसन्ति।" (noun)

इन्हें भी देखें : समभूमिः, समभूः, समस्थलम्, समस्थली, समस्थानम्, सपाटभूः, पाटः, समम्, आजिः;