संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

समन्तकम् — एकः वस्त्रविशेषः यस्य दैर्घ्यता कदाचित् जानोः उपरि, नीचैः तथा च कदाचित् पादयोः सम्पूर्णं दैर्घ्यं यावत् भवितुं शक्नोति।; "शीलायै समन्तकं रोचते।" (noun)