संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

समन्वितः — यस्य समन्वयः जातः।; "एषा समन्विता संस्था कदापि नश्येत्।" (adjective)