संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

समप्रोटानः — तत् तत्वम् यस्य परमाणुसङ्ख्या समाना अस्ति किन्तु यस्य परमाणुभारः भिन्नः अस्ति।; "समप्रोटानानां परमाणुभारे असमानतायाः कारणं तेषां केन्द्रे स्थितानां कणिकानां सङ्ख्या अस्ति।" (noun)