संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

समादेशः — (सङ्गणकविज्ञानम्)आदेशपरकः शब्दः यः सङ्गणकविधिं विशिष्टं कार्यम् आदिशति।; "इदानीम् अहं भवते एकस्य नूतनस्य समादेशस्य विषये कथयामि।" (noun)