संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

समावर्तनम् — वेदाध्ययनान्तरं गार्हस्थ्याधिकारप्रयोजकं कर्म।; "गुरुकुले अध्ययनस्य अनन्तरं समावर्तनम् अभवत्।" (noun)