संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


Monier–Williams

समाश्वासन — {sam-āśvāsana} n. (fr. Caus.) the act of causing to take breath, encouraging, cheering, comforting, consolation R. Vikr. Pañcat

इन्हें भी देखें : प्रकम्पनम्; आश्वासनम्, प्रत्याश्वासनम्, समाश्वासनम्, समाश्वासः, आश्वासः, प्रत्यायना, प्रतीत्यम्, अभिसान्त्वम्;