संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

समीकरणम् — समानायां स्थितौ स्थापनस्य क्रिया।; "समीकरणेन विना असम्भवम् इदम्।" (noun)

समीकरणम् — गणितशास्त्रानुसारेण यया क्रियया ज्ञातया राश्या अज्ञाता राशिः ज्ञातुं शक्यते।; "अयं प्रश्नः समीकरणेन निराकरणीयः।" (noun)