संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


Monier–Williams

समुपस्थित — {sam-upasthita} mf({ā})n. approximated, approached, come to ({teṣām agrato nadī samupasthitā} = 'they came upon a river') MBh. Hariv. R. &c##sitting or lying on (loc.) R##arisen Hariv##appeared, begun, imminent MBh. Hariv. R. &c##seasonable, opportune MBh##come upon, fallen to, fallen to one's share (with acc. or gen.) Kāv. Bhag. &c##ready for (dat. or loc.) MBh. BhP##undertaken, resolved R##attained, acquired W

इन्हें भी देखें : समुपस्थिति; लक्ष्यः, लक्ष्यम्, समवसरणम्, वयुना, दिष्टः, दिष्टम्, अन्तः; विरामः, विरतिः, व्यनधानम्, अवरतिः, उपरतिः, निवृत्तिः, विनिवृत्तिः, निर्वृत्तिः, निवर्त्तनम्, निर्वर्त्तनम्, छेदः, विच्छेदः, उपशमः, अपशमः, क्षयः;