संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

सम्बोधित — यस्य ध्यानम् आकृष्टम्।; "सम्बोधिताः छात्राः आरेखं पश्यन्ति।" (adjective)

सम्बोधित — यस्य सम्बोध्यते।; "सम्बोधितः मनुष्यः कृपया मञ्चे आगच्छतु।" (adjective)

इन्हें भी देखें : एकौघभूत; उद्योगमन्त्री; प्रचालयनम्, विधूननम्; सम्बोधित, आभाषित; गुनानगरम्; तिनसुकियानगरम्;