संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

सम्मुख, अभिमुख — पुरतः वर्तमानम्।; "मन्दिरस्य सम्मुखे वर्तमाने मण्डपे पाण्डवानां मूर्तिः आसीत्।" (adjective)