संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


हिन्दी — अंग्रेजी

सम्मूर्छा — coma (Noun)

संस्कृत — हिन्दी

सम्मूर्छा — अत्याधिकायाः मूर्च्छायाः अवस्था या दीर्घावधिका तथा च गभीरस्य व्याधेः कारणेन आघातेन वा भवति।; "शयनस्य भेषजस्य अधिकमात्रायां ग्रहणेन अपि सम्मूर्च्छायाः शक्यता वर्तते।" (noun)

These Also : coma;