संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

सर्पास्यः — राक्षसविशेषः यः खरस्य सेनापतिः आसीत्।; "सर्पास्यस्य वर्णनं रामायणे अस्ति।" (noun)