संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

सर्वदलीय — सर्वेः दलैः सामूहिकरूपेण यद् क्रियते।; "वित्तमन्त्रिणा सर्वदलीया सभा आयोजिता।" (adjective)

सर्वदलीय — सर्वैः दलैः सम्बद्धः।; "सर्वदलीयः निर्णयः स्वीकृतः भवेत्।" (adjective)