संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

सहजा — स्त्रीनामविशेषः ।; "सहजा इति नामकानां नैकासां स्त्रीणाम् उल्लेखः राजतरङ्गिण्यां बौद्धसाहित्ये च अस्ति" (noun)

Monier–Williams

सहजा — {jā} mfn. born or produced together RV

इन्हें भी देखें : सहजात; सहजानि; सहजानुष; जात्यन्ध, जन्मान्ध, सहजान्धदृश्; जुड़वाँ, जोड़वाँ, जुड़वा, सहजात, यमज, जोड़ला, युग्मज, यमल, यामल; सहजाधिनाथः;