संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


हिन्दी — अंग्रेजी

सांख्यिकी — statistics (Noun)

संस्कृत — हिन्दी

सांख्यिकी — तद् शास्त्रं यस्मिन् कस्यापि विषयस्य सङ्ख्यानाम् आधारेण सिद्धान्तानां प्रस्थापीकरणम् भवति।; "सतीशः अर्थशास्त्रे सांख्यिकी इति विषये कठिनताम् अनुभवति।" (noun)

इन्हें भी देखें : सांख्यिकीविद्;

These Also : Statistical Commission; demographer; demographic; statistical; demography; statistical commission; statistical model; statistician; statistics;