संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

साङ्गणिकापराधः — सङ्गणकस्य तथा आन्तर्जालस्य च उपयोगेन कृतं चौर्यं तथा अनिष्टेन विधिना कस्यचित् कार्यम् इतस्ततः करणस्य अपराधः।; "साङ्गणिकापराधेन लिप्तः मनुष्यः गृहीतः।" (noun)