Monier–Williams
साटोप — {sâṭopa} mfn. puffed up, self-conceited, proud, arrogant Vās##rumbling (as clouds) Pañcat##({am}), ind. haughtily Mṛicch. Ratnâv##with a rumbling sound Śiś##angrily, furiously MW
इन्हें भी देखें :
अभिमानी, गर्वितः, अवलिप्तः, सगर्वः, सदर्पः, उत्सिक्तः, साटोपः, साहंकारः, अहंमानी, मत्तः, समुन्नद्धः, धृष्टः, प्रतिभावान्, गर्वितचित्तः, मदोद्धतः, दर्पाध्मातः, स्मयाकुलः, अहंकृतः, अभिमानिनी, गर्विता, अवलिप्ता, सगर्वा, सदर्पा, उत्सिक्ता, साटोपा, साहंकारी, अहंमानिनी, मत्ता, समुन्नद्धा, धृष्टा, प्रतिभावती, गर्वितचित्ता, मदोद्धता, दर्पाध्माता, स्मयाकुला, अहंकृता;
साटोपं परिक्रम्;
गर्वित, गर्विन्, सगर्व, गर्वर, गर्ववत्, गर्वितचित्त, सदर्प, दर्पवान्, दर्पी, मानी, अहङ्कारी, अहंयु, साहङ्कार, अहमानी, प्रगल्भ, उद्धत, उद्धतचित्त, उद्धतमनस्, समुद्धत, प्रौढ, उन्नद्ध, समुन्नद्ध, साटोप, आटोपी, उत्सिक्त, उन्नतशिरस्क, उन्नतमनस्क, समुन्नतचित्त, ऊर्ध्वदृष्टि, अवलिप्त, दर्पघ्मात, सावहेल, प्रधृष्ट;