संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

साधना, आराधना — परिश्रमपूर्वकं श्रद्धया च क्रियमाणा क्रिया उपासना वा यया किमपि विशिष्टं फलं प्राप्यते।; "तान्त्रिकः द्वयोः वर्षयोः तन्त्रं प्राप्तुं साधनां कुर्वन् अस्ति।" (noun)