संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


हिन्दी — अंग्रेजी

साधुता — sainthood (Noun)

साधुता — saintliness (Noun)

संस्कृत — हिन्दी

साधुता — योग्यरीत्या।; "सः साधुतया अनुसंधानम् अकरोत्।/ अस्य जीवस्य अङ्गानि साधुतया न विकसितानि।" (adverb)

Monier–Williams

साधुता — {tā} f. rightness, correctness Āpast##honesty, uprightness Kām. Daś. &c. Sch##goodness, excellence Uttarar##kindness Kāv##honesty, uprightness Pañcat. Uttarar. &c

इन्हें भी देखें : सदाचारः, साधुता; व्यवहारकुशलता, व्यवहारसाधुता; सौजन्यम्, साधुता, सज्जनता, सभ्यता, सत्त्ववृत्तिः, उत्तमता, उत्तमत्वम्, गुणः, प्रशस्तता, प्रशस्तत्वम्, सद्भावः, सात्त्विकः, सात्त्विकता, साधुभावः, सुजनता, सुजनत्वम्, सौष्ठ, कुलीनता; साधुता, सभ्यता, सुजनता, विनीतत्वम्, आर्यत्वम्, सभ्याचारत्वम्, आर्यवृत्तत्वम्, सुशीलता, शिष्टाचारत्वम्, सौजन्यम्; दुष्टता, दुर्जनता, असज्जनता, असाधुता, दौरात्म्यम्, कुसृतिः, दौर्जन्यम्, दौर्हदयम्; अशिष्टता, अभद्रता, असभ्यता, असाधुता;

These Also : sainthood; saintliness; unrighteousness; wickedness;