संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

सामान्य, साधारण — मिथ्याचारात् विना।; "बाबा-आमटे-महोदयेन सामान्यं जीवनम् व्यतीतम्।" (adjective)

सामान्य, साधारण — यः समानरूपेण सर्वेषु वर्तते।; "गतिशीलता इति प्राणिनां सामान्यः गुणः अस्ति।" (adjective)

सामान्य, साधारण — यस्य कोऽपि विशेषः नास्ति।; "एषा सामान्या शाटिका।" (adjective)