संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

सामान्य-विज्ञानम् — साधारणमनुष्यजीवने समाजे व्यवहर्तुम् आवश्यकम् वैज्ञानिकं ज्ञानम्।; "सामान्य-विज्ञाने सः उत्तमान् अङ्कान् अप्राप्नोत्।" (noun)