संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

सार्वजनिकचिकित्सालयः — जनकल्याणार्थे वर्तमानः चिकित्सालयः।; "महेशः सार्वजनिकचिकित्सालये वैद्यः अस्ति।" (noun)