संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

साल्वाराजः — पुराणेषु वर्णितः मार्तिकावर्तस्य राजा।; "काशीनरेशस्य पुत्री अम्बा साल्वाराजं स्वपतिं मन्यते स्म।" (noun)