संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

सावित्री, देवीसावित्री — ब्रह्मणः पत्नी।; "राजा अश्वपतिः सावित्रेः उपासनां कृत्वा कन्यां प्राप्तवान् यस्याः नामकरणम् अपि तेन सावित्री इत्येव कृतम्।" (noun)