साहित्यम्
१. साहचर्य, भाईचारा, मेल-मिलाप, सहयोगिता । २. साहित्यिक या आलङ्कारिक रचना । ३. रीतिशास्त्र, काव्यकला । ४. किसी वस्तु के उत्पादन या सम्पन्नता के लिये सामग्री का संग्रह (संदिग्ध अर्थ)
1. companionship, brotherhood, meetings, collaboration । 2. literary or figurative composition 3. ritishastra, poetry 4. collection of content for the production or expenditure of an object (suspicious meaning)
उदाहरणम् : साहित्यसंगीतकलाविहीनः - नीति.
विवरणम् : सम् + धा + क्त > सम् + हित + ष्यञ् > सहित + ष्यञ् = साहित्य । १. सहितयोः भावः साहित्यम् । २. सहितौ सहितभावेन साहित्येनावस्थितौ - आचार्य कुन्तक । ३. संहितत्वं सहितत्वं वा साहित्यम् - श्री राधावल्लभ त्रिपाठी । ४. साहित्यं नाम विहितत्वं, प्रहितत्वं, पिहितत्वं, सन्निहितत्वं, निहितत्वमवहितत्वं वा - श्री विद्यानिवास मिश्र ।
संस्कृत — हिन्दी
साहित्यम् — कस्यापि विषयेण कविना लेखकेन सम्बन्धितानां ग्रन्थानां लेखानां वा समूहः।; "हिन्दीभाषायां तुलसीमहोदयस्य साहित्यस्य विशेषं स्थानम् अस्ति।" (noun)
साहित्यम् — कस्यापि भाषायाः देशस्य वा ग्रन्थकाव्यादीनां समूहः।; "साहित्यं समाजस्य दर्पणं अस्ति।" (noun)
इन्हें भी देखें :
लोकसाहित्यम्;
प्रदायः, आपूर्तिः, सम्भारः, संचयः, सञ्चयः, सङ्ग्रहः, साहित्यम्, संविधा, उपस्करः, उपकरणजातम्;
साहित्यम्, साहित्यशास्त्रम्;
धनरूपसहाय्यम्, धनरूपोपकारः, धनरूपसाहित्यम्;
निरवद्य, सभ्य, श्लील, अमल, अनवद्य;
पूजा-सामग्री;
साधनम्, उपचारः, साधनसामग्री, सामग्री, साहित्यम्, उपायः, कारणम्, उपकरणम्, करणम्, द्वारम्, कर्मसाधनम्, कार्यसाधकम्;