संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

सिंहपराक्रमः — महान् पराक्रमः।; "तेन नवविंशतिप्रकारकाणाम् ओषधीनां पर्णफलनालमूलैः पञ्चशतप्रकारकाणां वर्णानां निर्माणं कृत्वा सिंहपराक्रमः कृतः।" (noun)

सिंहपराक्रमः — एकः पुरुषः ।; "सिंहपराक्रमस्य उल्लेखः कथासरित्सागरे वर्तते" (noun)