सिंहिका — सा कन्या यस्याः जानुनी गमनसमये परस्पराभ्यां स्पृशतः यस्मात् सा विवाहयोग्या नास्ति इति मन्यते।; "रमेशः सिंहिकया विवाहं कर्तुम् इच्छति किन्तु तस्य परिवारः अवमन्यते।" (noun)
सिंहिका — दक्षप्रजापतेः कन्या।; "सिंहिकायाः विवाहः अपि कश्यपमुनिना सह जातः।" (noun)
सिंहिका — समुद्रवासिनी एका राक्षसी या आकाशमार्गेण गच्छतः छायया तं गृहीत्वा खादति स्म।; "हनुमता सिंहिका हता।" (noun)
सिंहिका — {siṃhikā} f. N. of the mother of Rāhu (she was a daughter of Daksha {or Kaśyapa} and wife of Kaśyapa {or Vipra-citti}) MBh. Hariv. Pur##N. of a form of Dākshāyaṇī Cat##of a Rākshasi R##a knock-kneed girl unfit for marriage L##Gendarussa Vulgaris L
इन्हें भी देखें :