संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

सिंहिका — सा कन्या यस्याः जानुनी गमनसमये परस्पराभ्यां स्पृशतः यस्मात् सा विवाहयोग्या नास्ति इति मन्यते।; "रमेशः सिंहिकया विवाहं कर्तुम् इच्छति किन्तु तस्य परिवारः अवमन्यते।" (noun)

सिंहिका — दक्षप्रजापतेः कन्या।; "सिंहिकायाः विवाहः अपि कश्यपमुनिना सह जातः।" (noun)

सिंहिका — समुद्रवासिनी एका राक्षसी या आकाशमार्गेण गच्छतः छायया तं गृहीत्वा खादति स्म।; "हनुमता सिंहिका हता।" (noun)

Monier–Williams

सिंहिका — {siṃhikā} f. N. of the mother of Rāhu (she was a daughter of Daksha {or Kaśyapa} and wife of Kaśyapa {or Vipra-citti}) MBh. Hariv. Pur##N. of a form of Dākshāyaṇī Cat##of a Rākshasi R##a knock-kneed girl unfit for marriage L##Gendarussa Vulgaris L

इन्हें भी देखें : सिंहिकातनय; सिंहिकापुत्र; सिंहिकासुत; सिंहिकासूनु; नलः; वासकः, वैद्यमाता, सिंही, वाशिका, वृषः, अटरूषः, सिंहास्यः, वासिका, वाजिदन्तकः, वाशा, वृशः, अटरुषः, वाशकः, वासा, वासः, वाजी, वैद्यसिंही, मातृसिंहौ, वासका, सिंहपर्णी, सिंहिका, भिषङ्माता, वसादनी, सिंहमुखी, कण्ठीरवी, शितकर्णी, वाजिदन्ती, नासा, पञ्चमुखी, सिंहपत्री, मृगेन्द्राणी; राहुः, तमः, स्वर्भानुः, सैंहिकेयः, विधुन्तुदः, अस्रपिशाचः, ग्रहकल्लोलः, सैंहिकः, उपप्लवः, शीर्षकः, उपरागः, सिंहिकासूनुः, कृष्णवर्णः, कबन्धः, अगुः, असुरः;